2021-07-03

श्रावणः-05-24,मीनः-रेवती🌛🌌◢◣मिथुनम्-आर्द्रा-03-19🌌🌞◢◣शुचिः-04-13🪐🌞शनिः

  • Indian civil date: 1943-04-12, Islamic: 1442-11-23 Ḏū al-Qaʿdah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►17:30; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — रेवती►06:11; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — अतिगण्डः►11:24; सुकर्म►
  • २|🌛-🌞|करणम् — गरः►17:30; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-25.75° → -26.01°), शनैश्चरः (149.06° → 150.07°), बुधः (21.17° → 21.30°), गुरुः (129.38° → 130.38°), मङ्गलः (-31.94° → -31.61°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:23🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—13:26; चन्द्रोदयः—01:25(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:36; साङ्गवः—09:12-10:48; मध्याह्नः—12:23-13:59; अपराह्णः—15:35-17:10; सायाह्नः—18:46-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:52; प्रातः-मु॰2—06:52-07:43; साङ्गवः-मु॰2—09:25-10:16; पूर्वाह्णः-मु॰2—11:58-12:49; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:16; मध्यरात्रिः—23:16-01:31

  • राहुकालः—09:12-10:48; यमघण्टः—13:59-15:35; गुलिककालः—06:01-07:36

  • शूलम्—प्राची दिक् (►09:25); परिहारः–दधि