2021-07-05

श्रावणः-05-26,मेषः-अपभरणी🌛🌌◢◣मिथुनम्-आर्द्रा-03-21🌌🌞◢◣शुचिः-04-15🪐🌞सोमः

  • Indian civil date: 1943-04-14, Islamic: 1442-11-25 Ḏū al-Qaʿdah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►22:30; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — अपभरणी►12:10; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►28:54*; पुनर्वसुः►

  • 🌛+🌞योगः — धृतिः►13:25; शूलः►
  • २|🌛-🌞|करणम् — बवः►09:13; बालवः►22:30; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (151.08° → 152.10°), बुधः (21.34° → 21.32°), गुरुः (131.38° → 132.38°), शुक्रः (-26.27° → -26.52°), मङ्गलः (-31.27° → -30.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:24🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—15:02; चन्द्रोदयः—02:47(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:37; साङ्गवः—09:13-10:48; मध्याह्नः—12:24-13:59; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:52; प्रातः-मु॰2—06:52-07:43; साङ्गवः-मु॰2—09:25-10:16; पूर्वाह्णः-मु॰2—11:58-12:49; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:16; मध्यरात्रिः—23:16-01:31

  • राहुकालः—07:37-09:13; यमघण्टः—10:48-12:24; गुलिककालः—13:59-15:35

  • शूलम्—प्राची दिक् (►09:25); परिहारः–दधि