2021-07-06

श्रावणः-05-27,वृषभः-कृत्तिका🌛🌌◢◣मिथुनम्-पुनर्वसुः-03-22🌌🌞◢◣शुचिः-04-16🪐🌞मङ्गलः

  • Indian civil date: 1943-04-15, Islamic: 1442-11-26 Ḏū al-Qaʿdah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►25:02*; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►15:18; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — शूलः►14:31; गण्डः►
  • २|🌛-🌞|करणम् — कौलवः►11:48; तैतिलः►25:02*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (152.10° → 153.11°), बुधः (21.32° → 21.22°), गुरुः (132.38° → 133.38°), मङ्गलः (-30.94° → -30.61°), शुक्रः (-26.52° → -26.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-12:24🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—15:51; चन्द्रोदयः—03:31(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:37; साङ्गवः—09:13-10:48; मध्याह्नः—12:24-13:59; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:53; प्रातः-मु॰2—06:53-07:44; साङ्गवः-मु॰2—09:26-10:17; पूर्वाह्णः-मु॰2—11:58-12:49; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:17; मध्यरात्रिः—23:16-01:32

  • राहुकालः—15:35-17:11; यमघण्टः—09:13-10:48; गुलिककालः—12:24-13:59

  • शूलम्—उदीची दिक् (►11:07); परिहारः–क्षीरम्