2021-07-07

श्रावणः-05-28,वृषभः-रोहिणी🌛🌌◢◣मिथुनम्-पुनर्वसुः-03-23🌌🌞◢◣शुचिः-04-17🪐🌞बुधः

  • Indian civil date: 1943-04-16, Islamic: 1442-11-27 Ḏū al-Qaʿdah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►27:20*; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — रोहिणी►18:16; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — गण्डः►15:30; वृद्धिः►
  • २|🌛-🌞|करणम् — गरः►14:14; वणिजः►27:20*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-26.78° → -27.03°), बुधः (21.22° → 21.05°), शनैश्चरः (153.11° → 154.13°), मङ्गलः (-30.61° → -30.28°), गुरुः (133.38° → 134.39°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-12:24🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—16:41; चन्द्रोदयः—04:19(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:37; साङ्गवः—09:13-10:49; मध्याह्नः—12:24-14:00; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:53; प्रातः-मु॰2—06:53-07:44; साङ्गवः-मु॰2—09:26-10:17; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:17; मध्यरात्रिः—23:17-01:32

  • राहुकालः—12:24-14:00; यमघण्टः—07:37-09:13; गुलिककालः—10:49-12:24

  • शूलम्—उदीची दिक् (►12:50); परिहारः–क्षीरम्