2021-07-08

श्रावणः-05-29,वृषभः-मृगशीर्षम्🌛🌌◢◣मिथुनम्-पुनर्वसुः-03-24🌌🌞◢◣शुचिः-04-18🪐🌞गुरुः

  • Indian civil date: 1943-04-17, Islamic: 1442-11-28 Ḏū al-Qaʿdah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►29:16*; अमावास्या►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►20:56; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — वृद्धिः►16:15; ध्रुवः►
  • २|🌛-🌞|करणम् — विष्टिः►16:21; शकुनिः►29:16*; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (154.13° → 155.15°), शुक्रः (-27.03° → -27.29°), गुरुः (134.39° → 135.40°), बुधः (21.05° → 20.81°), मङ्गलः (-30.28° → -29.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-12:24🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—17:32; चन्द्रोदयः—05:09(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:38; साङ्गवः—09:13-10:49; मध्याह्नः—12:24-14:00; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:53; प्रातः-मु॰2—06:53-07:44; साङ्गवः-मु॰2—09:26-10:17; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:17; मध्यरात्रिः—23:17-01:32

  • राहुकालः—14:00-15:35; यमघण्टः—06:02-07:38; गुलिककालः—09:13-10:49

  • शूलम्—दक्षिणा दिक् (►14:32); परिहारः–तैलम्