2021-07-11

भाद्रपदः-06-01,कर्कटः-पुष्यः🌛🌌◢◣मिथुनम्-पुनर्वसुः-03-27🌌🌞◢◣शुचिः-04-21🪐🌞भानुः

  • Indian civil date: 1943-04-20, Islamic: 1442-12-01 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►07:47; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — पुष्यः►26:20*; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — हर्षणः►16:27; वज्रम्►
  • २|🌛-🌞|करणम् — बवः►07:47; बालवः►20:07; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-27.80° → -28.05°), शनैश्चरः (157.18° → 158.20°), गुरुः (137.43° → 138.45°), बुधः (20.12° → 19.67°), मङ्गलः (-29.28° → -28.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:03-12:25🌞️-18:46🌇
  • 🌛चन्द्रोदयः—06:54; चन्द्रास्तमयः—19:57

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:38; साङ्गवः—09:14-10:49; मध्याह्नः—12:25-14:00; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:54; प्रातः-मु॰2—06:54-07:45; साङ्गवः-मु॰2—09:27-10:17; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:18; मध्यरात्रिः—23:17-01:33

  • राहुकालः—17:11-18:46; यमघण्टः—12:25-14:00; गुलिककालः—15:35-17:11

  • शूलम्—प्रतीची दिक् (►11:08); परिहारः–गुडम्