2021-07-12

भाद्रपदः-06-02,कर्कटः-आश्रेषा🌛🌌◢◣मिथुनम्-पुनर्वसुः-03-28🌌🌞◢◣शुचिः-04-22🪐🌞सोमः

  • Indian civil date: 1943-04-21, Islamic: 1442-12-02 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►08:19; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — आश्रेषा►27:12*; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — वज्रम्►15:46; सिद्धिः►
  • २|🌛-🌞|करणम् — कौलवः►08:19; तैतिलः►20:25; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - बुधः (19.67° → 19.16°), शनैश्चरः (158.20° → 159.22°), शुक्रः (-28.05° → -28.30°), गुरुः (138.45° → 139.47°), मङ्गलः (-28.95° → -28.62°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:03-12:25🌞️-18:46🌇
  • 🌛चन्द्रोदयः—07:47; चन्द्रास्तमयः—20:42

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:39; साङ्गवः—09:14-10:49; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:54; प्रातः-मु॰2—06:54-07:45; साङ्गवः-मु॰2—09:27-10:18; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:18; मध्यरात्रिः—23:17-01:33

  • राहुकालः—07:39-09:14; यमघण्टः—10:49-12:25; गुलिककालः—14:00-15:36

  • शूलम्—प्राची दिक् (►09:27); परिहारः–दधि