2021-07-13

भाद्रपदः-06-03,सिंहः-मघा🌛🌌◢◣मिथुनम्-पुनर्वसुः-03-29🌌🌞◢◣शुचिः-04-23🪐🌞मङ्गलः

  • Indian civil date: 1943-04-22, Islamic: 1442-12-03 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►08:24; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — मघा►27:39*; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — सिद्धिः►14:44; व्यतीपातः►
  • २|🌛-🌞|करणम् — गरः►08:24; वणिजः►20:16; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (159.22° → 160.25°), मङ्गलः (-28.62° → -28.29°), गुरुः (139.47° → 140.50°), शुक्रः (-28.30° → -28.55°), बुधः (19.16° → 18.58°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:04-12:25🌞️-18:46🌇
  • 🌛चन्द्रोदयः—08:40; चन्द्रास्तमयः—21:25

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:39; साङ्गवः—09:14-10:50; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:54; प्रातः-मु॰2—06:54-07:45; साङ्गवः-मु॰2—09:27-10:18; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:18; मध्यरात्रिः—23:17-01:33

  • राहुकालः—15:36-17:11; यमघण्टः—09:14-10:50; गुलिककालः—12:25-14:00

  • शूलम्—उदीची दिक् (►11:09); परिहारः–क्षीरम्