2021-07-14

भाद्रपदः-06-04,सिंहः-पूर्वफल्गुनी🌛🌌◢◣मिथुनम्-पुनर्वसुः-03-30🌌🌞◢◣शुचिः-04-24🪐🌞बुधः

  • Indian civil date: 1943-04-23, Islamic: 1442-12-04 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►08:02; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►27:40*; उत्तरफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — व्यतीपातः►13:22; वरीयान्►
  • २|🌛-🌞|करणम् — विष्टिः►08:02; बवः►19:42; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (160.25° → 161.27°), गुरुः (140.50° → 141.52°), शुक्रः (-28.55° → -28.81°), बुधः (18.58° → 17.93°), मङ्गलः (-28.29° → -27.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:04-12:25🌞️-18:46🌇
  • 🌛चन्द्रोदयः—09:32; चन्द्रास्तमयः—22:07

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:39; साङ्गवः—09:14-10:50; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:55; प्रातः-मु॰2—06:55-07:46; साङ्गवः-मु॰2—09:27-10:18; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:19; मध्यरात्रिः—23:17-01:33

  • राहुकालः—12:25-14:00; यमघण्टः—07:39-09:14; गुलिककालः—10:50-12:25

  • शूलम्—उदीची दिक् (►12:50); परिहारः–क्षीरम्