2021-07-15

भाद्रपदः-06-05,सिंहः-उत्तरफल्गुनी🌛🌌◢◣मिथुनम्-पुनर्वसुः-03-31🌌🌞◢◣शुचिः-04-25🪐🌞गुरुः

  • Indian civil date: 1943-04-24, Islamic: 1442-12-05 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►07:16; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►27:19*; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — वरीयान्►11:39; परिघः►
  • २|🌛-🌞|करणम् — बालवः►07:16; कौलवः►18:44; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-28.81° → -29.06°), बुधः (17.93° → 17.23°), शनैश्चरः (161.27° → 162.29°), गुरुः (141.52° → 142.55°), मङ्गलः (-27.96° → -27.63°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:04-12:25🌞️-18:46🌇
  • 🌛चन्द्रोदयः—10:24; चन्द्रास्तमयः—22:49

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:39; साङ्गवः—09:15-10:50; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:55; प्रातः-मु॰2—06:55-07:46; साङ्गवः-मु॰2—09:27-10:18; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:19; मध्यरात्रिः—23:17-01:33

  • राहुकालः—14:00-15:36; यमघण्टः—06:04-07:39; गुलिककालः—09:15-10:50

  • शूलम्—दक्षिणा दिक् (►14:32); परिहारः–तैलम्