2021-07-16

भाद्रपदः-06-06,कन्या-हस्तः🌛🌌◢◣कर्कटः-पुनर्वसुः-04-01🌌🌞◢◣शुचिः-04-26🪐🌞शुक्रः

  • Indian civil date: 1943-04-25, Islamic: 1442-12-06 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►06:06; शुक्ल-सप्तमी►28:34*; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — हस्तः►26:35*; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — परिघः►09:38; शिवः►
  • २|🌛-🌞|करणम् — तैतिलः►06:06; गरः►17:23; वणिजः►28:34*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-27.63° → -27.29°), शुक्रः (-29.06° → -29.31°), शनैश्चरः (162.29° → 163.31°), बुधः (17.23° → 16.47°), गुरुः (142.55° → 143.59°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:04-12:25🌞️-18:46🌇
  • 🌛चन्द्रोदयः—11:17; चन्द्रास्तमयः—23:32

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:40; साङ्गवः—09:15-10:50; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:55; प्रातः-मु॰2—06:55-07:46; साङ्गवः-मु॰2—09:28-10:18; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:19; मध्यरात्रिः—23:17-01:33

  • राहुकालः—10:50-12:25; यमघण्टः—15:36-17:11; गुलिककालः—07:40-09:15

  • शूलम्—प्रतीची दिक् (►11:09); परिहारः–गुडम्