2021-07-18

भाद्रपदः-06-09,तुला-स्वाती🌛🌌◢◣कर्कटः-पुनर्वसुः-04-03🌌🌞◢◣शुचिः-04-28🪐🌞भानुः

  • Indian civil date: 1943-04-27, Islamic: 1442-12-08 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►24:29*; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — स्वाती►24:06*; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — साध्यः►25:52*; शुभः►
  • २|🌛-🌞|करणम् — बालवः►13:37; कौलवः►24:29*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (164.34° → 165.36°), मङ्गलः (-26.96° → -26.63°), गुरुः (144.62° → 145.66°), बुधः (15.65° → 14.77°), शुक्रः (-29.56° → -29.81°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-12:25🌞️-18:46🌇
  • 🌛चन्द्रोदयः—13:08; चन्द्रास्तमयः—01:05(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:40; साङ्गवः—09:15-10:50; मध्याह्नः—12:25-14:01; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:56; प्रातः-मु॰2—06:56-07:46; साङ्गवः-मु॰2—09:28-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:20; मध्यरात्रिः—23:18-01:33

  • राहुकालः—17:11-18:46; यमघण्टः—12:25-14:01; गुलिककालः—15:36-17:11

  • शूलम्—प्रतीची दिक् (►11:09); परिहारः–गुडम्