2021-07-19

भाद्रपदः-06-10,तुला-विशाखा🌛🌌◢◣कर्कटः-पुनर्वसुः-04-04🌌🌞◢◣शुचिः-04-29🪐🌞सोमः

  • Indian civil date: 1943-04-28, Islamic: 1442-12-09 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►22:00; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — विशाखा►22:25; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►28:20*; पुष्यः►

  • 🌛+🌞योगः — शुभः►22:47; शुक्लः►
  • २|🌛-🌞|करणम् — तैतिलः►11:16; गरः►22:00; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-29.81° → -30.06°), मङ्गलः (-26.63° → -26.31°), शनैश्चरः (165.36° → 166.39°), गुरुः (145.66° → 146.70°), बुधः (14.77° → 13.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-12:25🌞️-18:46🌇
  • 🌛चन्द्रोदयः—14:08; चन्द्रास्तमयः—01:58(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:40; साङ्गवः—09:15-10:50; मध्याह्नः—12:25-14:01; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:56; प्रातः-मु॰2—06:56-07:47; साङ्गवः-मु॰2—09:28-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:20; मध्यरात्रिः—23:18-01:34

  • राहुकालः—07:40-09:15; यमघण्टः—10:50-12:25; गुलिककालः—14:01-15:36

  • शूलम्—प्राची दिक् (►09:28); परिहारः–दधि