2021-07-20

भाद्रपदः-06-11,वृश्चिकः-अनूराधा🌛🌌◢◣कर्कटः-पुष्यः-04-05🌌🌞◢◣शुचिः-04-30🪐🌞मङ्गलः

  • Indian civil date: 1943-04-29, Islamic: 1442-12-10 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►19:17; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — अनूराधा►20:30; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — शुक्लः►19:31; ब्रह्म►
  • २|🌛-🌞|करणम् — वणिजः►08:40; विष्टिः►19:17; बवः►29:53*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (13.85° → 12.88°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-30.06° → -30.30°), शनैश्चरः (166.39° → 167.41°), गुरुः (146.70° → 147.75°), मङ्गलः (-26.31° → -25.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-12:26🌞️-18:46🌇
  • 🌛चन्द्रोदयः—15:10; चन्द्रास्तमयः—02:55(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:40; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:01; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:56; प्रातः-मु॰2—06:56-07:47; साङ्गवः-मु॰2—09:28-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:20; मध्यरात्रिः—23:18-01:34

  • राहुकालः—15:36-17:11; यमघण्टः—09:16-10:51; गुलिककालः—12:26-14:01

  • शूलम्—उदीची दिक् (►11:10); परिहारः–क्षीरम्