2021-07-21

भाद्रपदः-06-12,वृश्चिकः-ज्येष्ठा🌛🌌◢◣कर्कटः-पुष्यः-04-06🌌🌞◢◣शुचिः-04-31🪐🌞बुधः

  • Indian civil date: 1943-04-30, Islamic: 1442-12-11 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►16:26; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►18:28; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — ब्रह्म►16:07; इन्द्रः►
  • २|🌛-🌞|करणम् — बालवः►16:26; कौलवः►26:59*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (12.88° → 11.87°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (167.41° → 168.44°), शुक्रः (-30.30° → -30.55°), मङ्गलः (-25.98° → -25.65°), गुरुः (147.75° → 148.80°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:06-12:26🌞️-18:45🌇
  • 🌛चन्द्रोदयः—16:13; चन्द्रास्तमयः—03:56(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:41; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:01; अपराह्णः—15:35-17:10; सायाह्नः—18:45-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:56; प्रातः-मु॰2—06:56-07:47; साङ्गवः-मु॰2—09:28-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:20; मध्यरात्रिः—23:18-01:34

  • राहुकालः—12:26-14:01; यमघण्टः—07:41-09:16; गुलिककालः—10:51-12:26

  • शूलम्—उदीची दिक् (►12:51); परिहारः–क्षीरम्