2021-07-26

भाद्रपदः-06-18,कुम्भः-श्रविष्ठा🌛🌌◢◣कर्कटः-पुष्यः-04-11🌌🌞◢◣नभः-05-04🪐🌞सोमः

  • Indian civil date: 1943-05-04, Islamic: 1442-12-16 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►26:54*; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►10:24; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — सौभाग्यः►22:35; शोभनः►
  • २|🌛-🌞|करणम् — वणिजः►15:24; विष्टिः►26:54*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (7.52° → 6.38°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-24.33° → -24.00°), गुरुः (153.01° → 154.06°), शनैश्चरः (172.55° → 173.58°), शुक्रः (-31.53° → -31.77°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:07-12:26🌞️-18:44🌇
  • 🌛चन्द्रास्तमयः—07:58; चन्द्रोदयः—20:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:42; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:10; सायाह्नः—18:44-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:57; प्रातः-मु॰2—06:57-07:48; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:22; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:21; मध्यरात्रिः—23:17-01:34

  • राहुकालः—07:42-09:16; यमघण्टः—10:51-12:26; गुलिककालः—14:00-15:35

  • शूलम्—प्राची दिक् (►09:29); परिहारः–दधि