2021-07-30

भाद्रपदः-06-22,मीनः-रेवती🌛🌌◢◣कर्कटः-पुष्यः-04-15🌌🌞◢◣नभः-05-08🪐🌞शुक्रः

  • Indian civil date: 1943-05-08, Islamic: 1442-12-20 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►29:41*; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — रेवती►14:00; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — धृतिः►20:14; शूलः►
  • २|🌛-🌞|करणम् — विष्टिः►16:43; बवः►29:41*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (2.92° → 1.77°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (157.26° → 158.32°), मङ्गलः (-23.02° → -22.69°), शनैश्चरः (176.67° → 177.70°), शुक्रः (-32.50° → -32.74°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:08-12:26🌞️-18:43🌇
  • 🌛चन्द्रास्तमयः—11:19; चन्द्रोदयः—23:22

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:42; साङ्गवः—09:17-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:34-17:09; सायाह्नः—18:43-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:58; प्रातः-मु॰2—06:58-07:49; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:03-17:53; सायाह्नः-मु॰3—17:53-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:22; मध्यरात्रिः—23:17-01:34

  • राहुकालः—10:51-12:26; यमघण्टः—15:34-17:09; गुलिककालः—07:42-09:17

  • शूलम्—प्रतीची दिक् (►11:10); परिहारः–गुडम्