2021-07-31

भाद्रपदः-06-23,मेषः-अश्विनी🌛🌌◢◣कर्कटः-पुष्यः-04-16🌌🌞◢◣नभः-05-09🪐🌞शनिः

  • Indian civil date: 1943-05-09, Islamic: 1442-12-21 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — अश्विनी►16:35; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — शूलः►20:57; गण्डः►
  • २|🌛-🌞|करणम् — बालवः►18:46; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (1.77° → 0.63°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-22.69° → -22.36°), गुरुः (158.32° → 159.39°), शनैश्चरः (177.70° → 178.73°), शुक्रः (-32.74° → -32.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:08-12:26🌞️-18:43🌇
  • 🌛चन्द्रास्तमयः—12:07; चन्द्रोदयः—00:01(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:42; साङ्गवः—09:17-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:34-17:09; सायाह्नः—18:43-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:58; प्रातः-मु॰2—06:58-07:49; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:02-17:53; सायाह्नः-मु॰3—17:53-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:22; मध्यरात्रिः—23:17-01:34

  • राहुकालः—09:17-10:51; यमघण्टः—14:00-15:34; गुलिककालः—06:08-07:42

  • शूलम्—प्राची दिक् (►09:29); परिहारः–दधि