2021-08-01

भाद्रपदः-06-23,मेषः-अपभरणी🌛🌌◢◣कर्कटः-पुष्यः-04-17🌌🌞◢◣नभः-05-10🪐🌞भानुः

  • Indian civil date: 1943-05-10, Islamic: 1442-12-22 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►07:56; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — अपभरणी►19:33; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — गण्डः►21:56; वृद्धिः►
  • २|🌛-🌞|करणम् — कौलवः►07:56; तैतिलः►21:11; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (0.63° → -0.49°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-22.36° → -22.03°), शुक्रः (-32.97° → -33.21°), गुरुः (159.39° → 160.46°), शनैश्चरः (178.73° → 179.76°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:08-12:25🌞️-18:43🌇
  • 🌛चन्द्रास्तमयः—12:55; चन्द्रोदयः—00:43(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-14:00; अपराह्णः—15:34-17:08; सायाह्नः—18:43-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:31-15:21; सायाह्नः-मु॰2—17:02-17:52; सायाह्नः-मु॰3—17:52-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:17-01:34

  • राहुकालः—17:08-18:43; यमघण्टः—12:25-14:00; गुलिककालः—15:34-17:08

  • शूलम्—प्रतीची दिक् (►11:10); परिहारः–गुडम्