2021-08-03

भाद्रपदः-06-25,वृषभः-रोहिणी🌛🌌◢◣कर्कटः-आश्रेषा-04-19🌌🌞◢◣नभः-05-12🪐🌞मङ्गलः

  • Indian civil date: 1943-05-12, Islamic: 1442-12-24 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►13:00; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — रोहिणी►25:41*; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — ध्रुवः►24:01*; व्याघातः►
  • २|🌛-🌞|करणम् — विष्टिः►13:00; बवः►26:11*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.61° → -2.70°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-179.21° → -178.18°), मङ्गलः (-21.70° → -21.37°), गुरुः (161.54° → 162.61°), शुक्रः (-33.45° → -33.68°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:25🌞️-18:42🌇
  • 🌛चन्द्रास्तमयः—14:34; चन्द्रोदयः—02:13(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:59; अपराह्णः—15:34-17:08; सायाह्नः—18:42-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:31-15:21; सायाह्नः-मु॰2—17:02-17:52; सायाह्नः-मु॰3—17:52-18:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:17-01:34

  • राहुकालः—15:34-17:08; यमघण्टः—09:17-10:51; गुलिककालः—12:25-13:59

  • शूलम्—उदीची दिक् (►11:10); परिहारः–क्षीरम्