2021-08-04

भाद्रपदः-06-26,वृषभः-मृगशीर्षम्🌛🌌◢◣कर्कटः-आश्रेषा-04-20🌌🌞◢◣नभः-05-13🪐🌞बुधः

  • Indian civil date: 1943-05-13, Islamic: 1442-12-25 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►15:17; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►28:22*; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — व्याघातः►24:46*; हर्षणः►
  • २|🌛-🌞|करणम् — बालवः►15:17; कौलवः►28:17*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-2.70° → -3.78°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-21.37° → -21.04°), शनैश्चरः (-178.18° → -177.14°), गुरुः (162.61° → 163.69°), शुक्रः (-33.68° → -33.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:25🌞️-18:42🌇
  • 🌛चन्द्रास्तमयः—15:25; चन्द्रोदयः—03:02(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:59; अपराह्णः—15:33-17:08; सायाह्नः—18:42-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:31-15:21; सायाह्नः-मु॰2—17:01-17:51; सायाह्नः-मु॰3—17:51-18:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:17-01:34

  • राहुकालः—12:25-13:59; यमघण्टः—07:43-09:17; गुलिककालः—10:51-12:25

  • शूलम्—उदीची दिक् (►12:50); परिहारः–क्षीरम्