2021-08-05

भाद्रपदः-06-27,मिथुनम्-आर्द्रा🌛🌌◢◣कर्कटः-आश्रेषा-04-21🌌🌞◢◣नभः-05-14🪐🌞गुरुः

  • Indian civil date: 1943-05-14, Islamic: 1442-12-26 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►17:09; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — हर्षणः►25:08*; वज्रम्►
  • २|🌛-🌞|करणम् — तैतिलः►17:09; गरः►29:53*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-3.78° → -4.83°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-177.14° → -176.11°), शुक्रः (-33.92° → -34.15°), मङ्गलः (-21.04° → -20.72°), गुरुः (163.69° → 164.77°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:25🌞️-18:41🌇
  • 🌛चन्द्रास्तमयः—16:15; चन्द्रोदयः—03:53(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:59; अपराह्णः—15:33-17:07; सायाह्नः—18:41-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:30-15:21; सायाह्नः-मु॰2—17:01-17:51; सायाह्नः-मु॰3—17:51-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:16-01:34

  • राहुकालः—13:59-15:33; यमघण्टः—06:09-07:43; गुलिककालः—09:17-10:51

  • शूलम्—दक्षिणा दिक् (►14:30); परिहारः–तैलम्