2021-08-06

भाद्रपदः-06-28,मिथुनम्-आर्द्रा🌛🌌◢◣कर्कटः-आश्रेषा-04-22🌌🌞◢◣नभः-05-15🪐🌞शुक्रः

  • Indian civil date: 1943-05-15, Islamic: 1442-12-27 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►18:28; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►06:35; पुनर्वसुः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — वज्रम्►25:04*; सिद्धिः►
  • २|🌛-🌞|करणम् — वणिजः►18:28; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.83° → -5.86°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-176.11° → -175.08°), शुक्रः (-34.15° → -34.38°), मङ्गलः (-20.72° → -20.39°), गुरुः (164.77° → 165.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:25🌞️-18:41🌇
  • 🌛चन्द्रास्तमयः—17:04; चन्द्रोदयः—04:46(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:59; अपराह्णः—15:33-17:07; सायाह्नः—18:41-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:30-15:20; सायाह्नः-मु॰2—17:01-17:51; सायाह्नः-मु॰3—17:51-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:16-01:34

  • राहुकालः—10:51-12:25; यमघण्टः—15:33-17:07; गुलिककालः—07:43-09:17

  • शूलम्—प्रतीची दिक् (►11:10); परिहारः–गुडम्