2021-08-09

आश्वयुजः-07-01,कर्कटः-आश्रेषा🌛🌌◢◣कर्कटः-आश्रेषा-04-25🌌🌞◢◣नभः-05-18🪐🌞सोमः

  • Indian civil date: 1943-05-18, Islamic: 1442-12-30 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►18:56; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — आश्रेषा►09:48; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — वरीयान्►22:10; परिघः►
  • २|🌛-🌞|करणम् — किंस्तुघ्नः►07:12; बवः►18:56; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (-7.86° → -8.82°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-34.84° → -35.07°), गुरुः (168.02° → 169.10°), मङ्गलः (-19.73° → -19.40°), शनैश्चरः (-173.01° → -171.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:25🌞️-18:40🌇
  • 🌛चन्द्रोदयः—06:34; चन्द्रास्तमयः—19:23

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:58; अपराह्णः—15:32-17:06; सायाह्नः—18:40-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:30-15:20; सायाह्नः-मु॰2—17:00-17:50; सायाह्नः-मु॰3—17:50-18:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:16-01:34

  • राहुकालः—07:43-09:17; यमघण्टः—10:51-12:25; गुलिककालः—13:58-15:32

  • शूलम्—प्राची दिक् (►09:30); परिहारः–दधि

उत्सवाः

  • दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, स्थालीपाकः

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details