2021-08-10

आश्वयुजः-07-02,सिंहः-मघा🌛🌌◢◣कर्कटः-आश्रेषा-04-26🌌🌞◢◣नभः-05-19🪐🌞मङ्गलः

  • Indian civil date: 1943-05-19, Islamic: 1443-01-01 Al-Muḥarram
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►18:06; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — मघा►09:50; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — परिघः►20:25; शिवः►
  • २|🌛-🌞|करणम् — बालवः►06:34; कौलवः►18:06; तैतिलः►29:32*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (-8.82° → -9.75°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-19.40° → -19.08°), गुरुः (169.10° → 170.19°), शुक्रः (-35.07° → -35.30°), शनैश्चरः (-171.98° → -170.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:24🌞️-18:39🌇
  • 🌛चन्द्रोदयः—07:27; चन्द्रास्तमयः—20:06

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:24-13:58; अपराह्णः—15:32-17:05; सायाह्नः—18:39-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—11:59-12:49; अपराह्णः-मु॰2—14:29-15:19; सायाह्नः-मु॰2—16:59-17:49; सायाह्नः-मु॰3—17:49-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:15-01:34

  • राहुकालः—15:32-17:05; यमघण्टः—09:17-10:51; गुलिककालः—12:24-13:58

  • शूलम्—उदीची दिक् (►11:10); परिहारः–क्षीरम्