2021-08-12

आश्वयुजः-07-04,कन्या-उत्तरफल्गुनी🌛🌌◢◣कर्कटः-आश्रेषा-04-28🌌🌞◢◣नभः-05-21🪐🌞गुरुः

  • Indian civil date: 1943-05-21, Islamic: 1443-01-03 Al-Muḥarram
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►15:25; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►08:50; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — सिद्धः►16:07; साध्यः►
  • २|🌛-🌞|करणम् — विष्टिः►15:25; बवः►26:35*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (-10.66° → -11.55°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (171.28° → 172.37°), मङ्गलः (-18.75° → -18.42°), शुक्रः (-35.53° → -35.75°), शनैश्चरः (-169.92° → -168.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:24🌞️-18:38🌇
  • 🌛चन्द्रोदयः—09:14; चन्द्रास्तमयः—21:32

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:44; साङ्गवः—09:17-10:51; मध्याह्नः—12:24-13:58; अपराह्णः—15:31-17:05; सायाह्नः—18:38-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:19; पूर्वाह्णः-मु॰2—11:59-12:49; अपराह्णः-मु॰2—14:29-15:19; सायाह्नः-मु॰2—16:58-17:48; सायाह्नः-मु॰3—17:48-18:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:15-01:33

  • राहुकालः—13:58-15:31; यमघण्टः—06:10-07:44; गुलिककालः—09:17-10:51

  • शूलम्—दक्षिणा दिक् (►14:29); परिहारः–तैलम्