2021-08-13

आश्वयुजः-07-05,कन्या-हस्तः🌛🌌◢◣कर्कटः-आश्रेषा-04-29🌌🌞◢◣नभः-05-22🪐🌞शुक्रः

  • Indian civil date: 1943-05-22, Islamic: 1443-01-04 Al-Muḥarram
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►13:43; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — हस्तः►07:57; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — साध्यः►13:41; शुभः►
  • २|🌛-🌞|करणम् — बालवः►13:43; कौलवः►24:48*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.55° → -12.41°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-18.42° → -18.09°), गुरुः (172.37° → 173.46°), शनैश्चरः (-168.88° → -167.85°), शुक्रः (-35.75° → -35.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:24🌞️-18:38🌇
  • 🌛चन्द्रोदयः—10:08; चन्द्रास्तमयः—22:16

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:44; साङ्गवः—09:17-10:51; मध्याह्नः—12:24-13:57; अपराह्णः—15:31-17:04; सायाह्नः—18:38-20:04
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:19; पूर्वाह्णः-मु॰2—11:59-12:49; अपराह्णः-मु॰2—14:29-15:18; सायाह्नः-मु॰2—16:58-17:48; सायाह्नः-मु॰3—17:48-18:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:15-01:33

  • राहुकालः—10:51-12:24; यमघण्टः—15:31-17:04; गुलिककालः—07:44-09:17

  • शूलम्—प्रतीची दिक् (►11:09); परिहारः–गुडम्