2021-08-14

आश्वयुजः-07-06,तुला-चित्रा🌛🌌◢◣कर्कटः-आश्रेषा-04-30🌌🌞◢◣नभः-05-23🪐🌞शनिः

  • Indian civil date: 1943-05-23, Islamic: 1443-01-05 Al-Muḥarram
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►11:51; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — चित्रा►06:53; स्वाती►29:42*; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — शुभः►11:07; शुक्लः►
  • २|🌛-🌞|करणम् — तैतिलः►11:51; गरः►22:52; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.41° → -13.24°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-35.98° → -36.20°), गुरुः (173.46° → 174.55°), मङ्गलः (-18.09° → -17.76°), शनैश्चरः (-167.85° → -166.82°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:24🌞️-18:37🌇
  • 🌛चन्द्रोदयः—11:04; चन्द्रास्तमयः—23:03

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:24-13:57; अपराह्णः—15:31-17:04; सायाह्नः—18:37-20:04
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:59-12:49; अपराह्णः-मु॰2—14:28-15:18; सायाह्नः-मु॰2—16:58-17:47; सायाह्नः-मु॰3—17:47-18:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:15-01:33

  • राहुकालः—09:17-10:50; यमघण्टः—13:57-15:31; गुलिककालः—06:10-07:44

  • शूलम्—प्राची दिक् (►09:29); परिहारः–दधि