2021-08-15

आश्वयुजः-07-07,तुला-विशाखा🌛🌌◢◣कर्कटः-आश्रेषा-04-31🌌🌞◢◣नभः-05-24🪐🌞भानुः

  • Indian civil date: 1943-05-24, Islamic: 1443-01-06 Al-Muḥarram
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►09:51; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — विशाखा►28:23*; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — शुक्लः►08:27; ब्रह्म►29:41*; इन्द्रः►
  • २|🌛-🌞|करणम् — वणिजः►09:51; विष्टिः►20:49; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-13.24° → -14.05°), शुक्रः (-36.20° → -36.42°), मङ्गलः (-17.76° → -17.44°), गुरुः (174.55° → 175.64°), शनैश्चरः (-166.82° → -165.79°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:24🌞️-18:37🌇
  • 🌛चन्द्रोदयः—12:02; चन्द्रास्तमयः—23:53

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:24-13:57; अपराह्णः—15:30-17:03; सायाह्नः—18:37-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:59-12:48; अपराह्णः-मु॰2—14:28-15:18; सायाह्नः-मु॰2—16:57-17:47; सायाह्नः-मु॰3—17:47-18:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:14-01:33

  • राहुकालः—17:03-18:37; यमघण्टः—12:24-13:57; गुलिककालः—15:30-17:03

  • शूलम्—प्रतीची दिक् (►11:09); परिहारः–गुडम्