2021-08-17

आश्वयुजः-07-10,वृश्चिकः-ज्येष्ठा🌛🌌◢◣सिंहः-मघा-05-01🌌🌞◢◣नभः-05-26🪐🌞मङ्गलः

  • Indian civil date: 1943-05-26, Islamic: 1443-01-08 Al-Muḥarram
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►27:21*; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►25:33*; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — वैधृतिः►23:59; विष्कम्भः►
  • २|🌛-🌞|करणम् — तैतिलः►16:28; गरः►27:21*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-17.11° → -16.78°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-14.84° → -15.60°), शनैश्चरः (-164.75° → -163.72°), गुरुः (176.73° → 177.82°), शुक्रः (-36.65° → -36.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:23🌞️-18:36🌇
  • 🌛चन्द्रोदयः—14:03; चन्द्रास्तमयः—01:46(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:23-13:56; अपराह्णः—15:29-17:03; सायाह्नः—18:36-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:58-12:48; अपराह्णः-मु॰2—14:27-15:17; सायाह्नः-मु॰2—16:56-17:46; सायाह्नः-मु॰3—17:46-18:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:14-01:33

  • राहुकालः—15:29-17:03; यमघण्टः—09:17-10:50; गुलिककालः—12:23-13:56

  • शूलम्—उदीची दिक् (►11:09); परिहारः–क्षीरम्