2021-08-18

आश्वयुजः-07-11,धनुः-मूला🌛🌌◢◣सिंहः-मघा-05-02🌌🌞◢◣नभः-05-27🪐🌞बुधः

  • Indian civil date: 1943-05-27, Islamic: 1443-01-09 Al-Muḥarram
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►25:06*; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — मूला►24:05*; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — विष्कम्भः►21:05; प्रीतिः►
  • २|🌛-🌞|करणम् — वणिजः►14:13; विष्टिः►25:06*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-16.78° → -16.45°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-36.87° → -37.08°), बुधः (-15.60° → -16.33°), शनैश्चरः (-163.72° → -162.69°), गुरुः (177.82° → 178.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:23🌞️-18:35🌇
  • 🌛चन्द्रोदयः—15:04; चन्द्रास्तमयः—02:46(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:23-13:56; अपराह्णः—15:29-17:02; सायाह्नः—18:35-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:58-12:48; अपराह्णः-मु॰2—14:27-15:17; सायाह्नः-मु॰2—16:56-17:46; सायाह्नः-मु॰3—17:46-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:13-01:33

  • राहुकालः—12:23-13:56; यमघण्टः—07:44-09:17; गुलिककालः—10:50-12:23

  • शूलम्—उदीची दिक् (►12:48); परिहारः–क्षीरम्