2021-08-20

आश्वयुजः-07-13,मकरः-उत्तराषाढा🌛🌌◢◣सिंहः-मघा-05-04🌌🌞◢◣नभः-05-29🪐🌞शुक्रः

  • Indian civil date: 1943-05-29, Islamic: 1443-01-11 Al-Muḥarram
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►20:50; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►21:22; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — आयुष्मान्►15:26; सौभाग्यः►
  • २|🌛-🌞|करणम् — कौलवः►09:51; तैतिलः►20:50; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-16.13° → -15.80°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-37.30° → -37.52°), शनैश्चरः (-161.66° → -160.63°), बुधः (-17.04° → -17.73°), गुरुः (-179.99° → -178.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:22🌞️-18:34🌇
  • 🌛चन्द्रोदयः—16:57; चन्द्रास्तमयः—04:47(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:22-13:55; अपराह्णः—15:28-17:01; सायाह्नः—18:34-20:01
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:58-12:47; अपराह्णः-मु॰2—14:26-15:16; सायाह्नः-मु॰2—16:55-17:45; सायाह्नः-मु॰3—17:45-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:13-01:32

  • राहुकालः—10:50-12:22; यमघण्टः—15:28-17:01; गुलिककालः—07:44-09:17

  • शूलम्—प्रतीची दिक् (►11:08); परिहारः–गुडम्