2021-08-21

आश्वयुजः-07-14,मकरः-श्रवणः🌛🌌◢◣सिंहः-मघा-05-05🌌🌞◢◣नभः-05-30🪐🌞शनिः

  • Indian civil date: 1943-05-30, Islamic: 1443-01-12 Al-Muḥarram
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►19:00; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — श्रवणः►20:19; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — सौभाग्यः►12:50; शोभनः►
  • २|🌛-🌞|करणम् — गरः►07:53; वणिजः►19:00; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-15.80° → -15.47°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-17.73° → -18.40°), शनैश्चरः (-160.63° → -159.60°), शुक्रः (-37.52° → -37.73°), गुरुः (-178.90° → -177.80°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:22🌞️-18:33🌇
  • 🌛चन्द्रोदयः—17:48; चन्द्रास्तमयः—05:45(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:49; मध्याह्नः—12:22-13:55; अपराह्णः—15:28-17:01; सायाह्नः—18:33-20:01
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:57-12:47; अपराह्णः-मु॰2—14:26-15:15; सायाह्नः-मु॰2—16:54-17:44; सायाह्नः-मु॰3—17:44-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:13-01:32

  • राहुकालः—09:17-10:49; यमघण्टः—13:55-15:28; गुलिककालः—06:11-07:44

  • शूलम्—प्राची दिक् (►09:29); परिहारः–दधि