2021-08-24

आश्वयुजः-07-17,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣सिंहः-मघा-05-08🌌🌞◢◣नभस्यः-06-02🪐🌞मङ्गलः

  • Indian civil date: 1943-06-02, Islamic: 1443-01-15 Al-Muḥarram
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►16:05; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►19:45; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — सुकर्म►06:55; धृतिः►29:51*; शूलः►
  • २|🌛-🌞|करणम् — गरः►16:05; वणिजः►28:06*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-14.82° → -14.49°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-19.65° → -20.25°), शुक्रः (-38.16° → -38.37°), शनैश्चरः (-157.54° → -156.51°), गुरुः (-175.61° → -174.52°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:21🌞️-18:32🌇
  • 🌛चन्द्रास्तमयः—07:32; चन्द्रोदयः—19:59

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:49; मध्याह्नः—12:21-13:54; अपराह्णः—15:27-16:59; सायाह्नः—18:32-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:57-12:46; अपराह्णः-मु॰2—14:25-15:14; सायाह्नः-मु॰2—16:53-17:42; सायाह्नः-मु॰3—17:42-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:12-01:31

  • राहुकालः—15:27-16:59; यमघण्टः—09:16-10:49; गुलिककालः—12:21-13:54

  • शूलम्—उदीची दिक् (►11:07); परिहारः–क्षीरम्