2021-08-25

आश्वयुजः-07-18,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣सिंहः-मघा-05-09🌌🌞◢◣नभस्यः-06-03🪐🌞बुधः

  • Indian civil date: 1943-06-03, Islamic: 1443-01-16 Al-Muḥarram
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►16:18; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►20:45; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — शूलः►29:19*; गण्डः►
  • २|🌛-🌞|करणम् — विष्टिः►16:18; बवः►28:41*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-14.49° → -14.16°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-174.52° → -173.43°), शनैश्चरः (-156.51° → -155.48°), शुक्रः (-38.37° → -38.57°), बुधः (-20.25° → -20.81°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:21🌞️-18:31🌇
  • 🌛चन्द्रास्तमयः—08:22; चन्द्रोदयः—20:38

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:49; मध्याह्नः—12:21-13:54; अपराह्णः—15:26-16:59; सायाह्नः—18:31-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:57-12:46; अपराह्णः-मु॰2—14:24-15:14; सायाह्नः-मु॰2—16:52-17:42; सायाह्नः-मु॰3—17:42-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:11-01:31

  • राहुकालः—12:21-13:54; यमघण्टः—07:44-09:16; गुलिककालः—10:49-12:21

  • शूलम्—उदीची दिक् (►12:46); परिहारः–क्षीरम्