2021-08-27

आश्वयुजः-07-20,मेषः-अश्विनी🌛🌌◢◣सिंहः-मघा-05-11🌌🌞◢◣नभस्यः-06-05🪐🌞शुक्रः

  • Indian civil date: 1943-06-05, Islamic: 1443-01-18 Al-Muḥarram
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►18:49; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — अश्विनी►24:44*; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — वृद्धिः►29:48*; ध्रुवः►
  • २|🌛-🌞|करणम् — तैतिलः►18:49; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-13.84° → -13.51°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-172.33° → -171.24°), शनैश्चरः (-154.45° → -153.43°), बुधः (-21.36° → -21.88°), शुक्रः (-38.78° → -38.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:21🌞️-18:30🌇
  • 🌛चन्द्रास्तमयः—09:59; चन्द्रोदयः—21:57

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:21-13:53; अपराह्णः—15:25-16:58; सायाह्नः—18:30-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:18; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:10-01:31

  • राहुकालः—10:48-12:21; यमघण्टः—15:25-16:58; गुलिककालः—07:44-09:16

  • शूलम्—प्रतीची दिक् (►11:07); परिहारः–गुडम्