2021-08-29

आश्वयुजः-07-22,मेषः-कृत्तिका🌛🌌◢◣सिंहः-मघा-05-13🌌🌞◢◣नभस्यः-06-07🪐🌞भानुः

  • Indian civil date: 1943-06-07, Islamic: 1443-01-20 Al-Muḥarram
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►23:25; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — ध्रुवः►06:39; व्याघातः►
  • २|🌛-🌞|करणम् — विष्टिः►10:09; बवः►23:25; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-13.18° → -12.85°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-170.14° → -169.05°), शनैश्चरः (-152.40° → -151.37°), शुक्रः (-39.19° → -39.39°), बुधः (-22.38° → -22.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:20🌞️-18:29🌇
  • 🌛चन्द्रास्तमयः—11:37; चन्द्रोदयः—23:21

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:45; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:10-01:30

  • राहुकालः—16:56-18:29; यमघण्टः—12:20-13:52; गुलिककालः—15:24-16:56

  • शूलम्—प्रतीची दिक् (►11:06); परिहारः–गुडम्