2021-08-30

आश्वयुजः-07-23,वृषभः-कृत्तिका🌛🌌◢◣सिंहः-मघा-05-14🌌🌞◢◣नभस्यः-06-08🪐🌞सोमः

  • Indian civil date: 1943-06-08, Islamic: 1443-01-21 Al-Muḥarram
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►26:00*; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►06:36; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►20:50; पूर्वफल्गुनी►

  • 🌛+🌞योगः — व्याघातः►07:41; हर्षणः►
  • २|🌛-🌞|करणम् — बालवः►12:43; कौलवः►26:00*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-12.85° → -12.52°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-22.86° → -23.31°), शनैश्चरः (-151.37° → -150.35°), शुक्रः (-39.39° → -39.59°), गुरुः (-169.05° → -167.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:20🌞️-18:28🌇
  • 🌛चन्द्रास्तमयः—12:26; चन्द्रोदयः—00:06(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:09-01:30

  • राहुकालः—07:44-09:16; यमघण्टः—10:48-12:20; गुलिककालः—13:52-15:24

  • शूलम्—प्राची दिक् (►09:28); परिहारः–दधि