2021-08-31

आश्वयुजः-07-24,वृषभः-रोहिणी🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-15🌌🌞◢◣नभस्यः-06-09🪐🌞मङ्गलः

  • Indian civil date: 1943-06-09, Islamic: 1443-01-22 Al-Muḥarram
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►28:23*; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►09:41; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — हर्षणः►08:43; वज्रम्►
  • २|🌛-🌞|करणम् — तैतिलः►15:14; गरः►28:23*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-12.52° → -12.20°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-150.35° → -149.32°), बुधः (-23.31° → -23.73°), शुक्रः (-39.59° → -39.79°), गुरुः (-167.96° → -166.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:19🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—13:16; चन्द्रोदयः—00:54(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:43; साङ्गवः—09:15-10:47; मध्याह्नः—12:19-13:51; अपराह्णः—15:23-16:55; सायाह्नः—18:27-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:49-17:38; सायाह्नः-मु॰3—17:38-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:09-01:30

  • राहुकालः—15:23-16:55; यमघण्टः—09:15-10:47; गुलिककालः—12:19-13:51

  • शूलम्—उदीची दिक् (►11:06); परिहारः–क्षीरम्