2021-09-01

आश्वयुजः-07-25,मिथुनम्-मृगशीर्षम्🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-16🌌🌞◢◣नभस्यः-06-10🪐🌞बुधः

  • Indian civil date: 1943-06-10, Islamic: 1443-01-23 Al-Muḥarram
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►12:32; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — वज्रम्►09:34; सिद्धिः►
  • २|🌛-🌞|करणम् — वणिजः►17:27; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-12.20° → -11.87°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-23.73° → -24.13°), शनैश्चरः (-149.32° → -148.29°), गुरुः (-166.87° → -165.77°), शुक्रः (-39.79° → -39.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:19🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—14:06; चन्द्रोदयः—01:44(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:47; मध्याह्नः—12:19-13:51; अपराह्णः—15:23-16:55; सायाह्नः—18:27-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:49-17:38; सायाह्नः-मु॰3—17:38-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:09-01:30

  • राहुकालः—12:19-13:51; यमघण्टः—07:43-09:15; गुलिककालः—10:47-12:19

  • शूलम्—उदीची दिक् (►12:44); परिहारः–क्षीरम्