2021-09-03

आश्वयुजः-07-26,मिथुनम्-पुनर्वसुः🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-18🌌🌞◢◣नभस्यः-06-12🪐🌞शुक्रः

  • Indian civil date: 1943-06-12, Islamic: 1443-01-25 Al-Muḥarram
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►07:44; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►16:39; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — व्यतीपातः►10:05; वरीयान्►
  • २|🌛-🌞|करणम् — बालवः►07:44; कौलवः►20:10; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-11.54° → -11.21°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-147.27° → -146.24°), शुक्रः (-40.18° → -40.38°), गुरुः (-164.68° → -163.59°), बुधः (-24.51° → -24.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:18🌞️-18:25🌇
  • 🌛चन्द्रास्तमयः—15:44; चन्द्रोदयः—03:29(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:47; मध्याह्नः—12:18-13:50; अपराह्णः—15:22-16:54; सायाह्नः—18:25-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:54-12:43; अपराह्णः-मु॰2—14:21-15:10; सायाह्नः-मु॰2—16:47-17:36; सायाह्नः-मु॰3—17:36-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:25; मध्यरात्रिः—23:08-01:29

  • राहुकालः—10:47-12:18; यमघण्टः—15:22-16:54; गुलिककालः—07:43-09:15

  • शूलम्—प्रतीची दिक् (►11:05); परिहारः–गुडम्