2021-09-05

आश्वयुजः-07-28,कर्कटः-आश्रेषा🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-20🌌🌞◢◣नभस्यः-06-14🪐🌞भानुः

  • Indian civil date: 1943-06-14, Islamic: 1443-01-27 Al-Muḥarram
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►08:21; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►18:04; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — परिघः►08:27; शिवः►
  • २|🌛-🌞|करणम् — वणिजः►08:21; विष्टिः►20:05; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-10.89° → -10.56°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-145.22° → -144.20°), गुरुः (-162.50° → -161.42°), बुधः (-25.17° → -25.47°), शुक्रः (-40.57° → -40.76°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:18🌞️-18:24🌇
  • 🌛चन्द्रास्तमयः—17:17; चन्द्रोदयः—05:17(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:46; मध्याह्नः—12:18-13:49; अपराह्णः—15:21-16:52; सायाह्नः—18:24-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:53-12:42; अपराह्णः-मु॰2—14:20-15:09; सायाह्नः-मु॰2—16:46-17:35; सायाह्नः-मु॰3—17:35-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:07-01:29

  • राहुकालः—16:52-18:24; यमघण्टः—12:18-13:49; गुलिककालः—15:21-16:52

  • शूलम्—प्रतीची दिक् (►11:05); परिहारः–गुडम्