2021-09-11

कार्त्तिकः-08-05,तुला-स्वाती🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-26🌌🌞◢◣नभस्यः-06-20🪐🌞शनिः

  • Indian civil date: 1943-06-20, Islamic: 1443-02-03 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►19:37; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — स्वाती►11:20; विशाखा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — इन्द्रः►14:36; वैधृतिः►
  • २|🌛-🌞|करणम् — बवः►08:47; बालवः►19:37; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-8.92° → -8.59°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-139.09° → -138.07°), बुधः (-26.47° → -26.57°), शुक्रः (-41.68° → -41.86°), गुरुः (-155.99° → -154.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:16🌞️-18:20🌇
  • 🌛चन्द्रोदयः—09:56; चन्द्रास्तमयः—21:50

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:45; मध्याह्नः—12:16-13:47; अपराह्णः—15:18-16:49; सायाह्नः—18:20-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:14; पूर्वाह्णः-मु॰2—11:51-12:40; अपराह्णः-मु॰2—14:17-15:06; सायाह्नः-मु॰2—16:43-17:31; सायाह्नः-मु॰3—17:31-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:05-01:27

  • राहुकालः—09:14-10:45; यमघण्टः—13:47-15:18; गुलिककालः—06:12-07:43

  • शूलम्—प्राची दिक् (►09:26); परिहारः–दधि