2021-09-12

कार्त्तिकः-08-06,वृश्चिकः-विशाखा🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-27🌌🌞◢◣नभस्यः-06-21🪐🌞भानुः

  • Indian civil date: 1943-06-21, Islamic: 1443-02-04 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►17:21; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — विशाखा►09:47; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — वैधृतिः►11:38; विष्कम्भः►
  • २|🌛-🌞|करणम् — कौलवः►06:28; तैतिलः►17:21; गरः►28:15*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-8.59° → -8.26°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-41.86° → -42.04°), शनैश्चरः (-138.07° → -137.05°), बुधः (-26.57° → -26.63°), गुरुः (-154.91° → -153.83°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:15🌞️-18:19🌇
  • 🌛चन्द्रोदयः—10:56; चन्द्रास्तमयः—22:44

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:44; मध्याह्नः—12:15-13:46; अपराह्णः—15:17-16:48; सायाह्नः—18:19-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:14; पूर्वाह्णः-मु॰2—11:51-12:40; अपराह्णः-मु॰2—14:17-15:05; सायाह्नः-मु॰2—16:42-17:31; सायाह्नः-मु॰3—17:31-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:04-01:27

  • राहुकालः—16:48-18:19; यमघण्टः—12:15-13:46; गुलिककालः—15:17-16:48

  • शूलम्—प्रतीची दिक् (►11:03); परिहारः–गुडम्