2021-09-14

कार्त्तिकः-08-08,वृश्चिकः-ज्येष्ठा🌛🌌◢◣सिंहः-उत्तरफल्गुनी-05-29🌌🌞◢◣नभस्यः-06-23🪐🌞मङ्गलः

  • Indian civil date: 1943-06-23, Islamic: 1443-02-06 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►13:09; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►07:02; मूला►29:52*; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — आयुष्मान्►27:19*; सौभाग्यः►
  • २|🌛-🌞|करणम् — बवः►13:09; बालवः►24:12*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-7.93° → -7.60°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-136.04° → -135.02°), शुक्रः (-42.21° → -42.38°), बुधः (-26.64° → -26.62°), गुरुः (-152.76° → -151.68°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:15🌞️-18:18🌇
  • 🌛चन्द्रोदयः—12:58; चन्द्रास्तमयः—00:40(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:13-10:44; मध्याह्नः—12:15-13:45; अपराह्णः—15:16-16:47; सायाह्नः—18:18-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:25-10:14; पूर्वाह्णः-मु॰2—11:50-12:39; अपराह्णः-मु॰2—14:16-15:04; सायाह्नः-मु॰2—16:41-17:29; सायाह्नः-मु॰3—17:29-18:18
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:03-01:26

  • राहुकालः—15:16-16:47; यमघण्टः—09:13-10:44; गुलिककालः—12:15-13:45

  • शूलम्—उदीची दिक् (►11:02); परिहारः–क्षीरम्