2021-09-15

कार्त्तिकः-08-09,धनुः-पूर्वाषाढा🌛🌌◢◣सिंहः-उत्तरफल्गुनी-05-30🌌🌞◢◣नभस्यः-06-24🪐🌞बुधः

  • Indian civil date: 1943-06-24, Islamic: 1443-02-07 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►11:17; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►28:53*; उत्तराषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — सौभाग्यः►24:48*; शोभनः►
  • २|🌛-🌞|करणम् — कौलवः►11:17; तैतिलः►22:25; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-7.60° → -7.28°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-135.02° → -134.01°), बुधः (-26.62° → -26.54°), शुक्रः (-42.38° → -42.55°), गुरुः (-151.68° → -150.61°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:14🌞️-18:17🌇
  • 🌛चन्द्रोदयः—13:56; चन्द्रास्तमयः—01:40(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:13-10:44; मध्याह्नः—12:14-13:45; अपराह्णः—15:16-16:46; सायाह्नः—18:17-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:25-10:13; पूर्वाह्णः-मु॰2—11:50-12:38; अपराह्णः-मु॰2—14:15-15:04; सायाह्नः-मु॰2—16:40-17:29; सायाह्नः-मु॰3—17:29-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:03-01:26

  • राहुकालः—12:14-13:45; यमघण्टः—07:42-09:13; गुलिककालः—10:44-12:14

  • शूलम्—उदीची दिक् (►12:38); परिहारः–क्षीरम्