2021-09-16

कार्त्तिकः-08-10,धनुः-उत्तराषाढा🌛🌌◢◣सिंहः-उत्तरफल्गुनी-05-31🌌🌞◢◣नभस्यः-06-25🪐🌞गुरुः

  • Indian civil date: 1943-06-25, Islamic: 1443-02-08 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►09:36; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►28:06*; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — शोभनः►22:26; अतिगण्डः►
  • २|🌛-🌞|करणम् — गरः►09:36; वणिजः►20:50; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-7.28° → -6.95°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-26.54° → -26.41°), गुरुः (-150.61° → -149.54°), शुक्रः (-42.55° → -42.72°), शनैश्चरः (-134.01° → -132.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:14🌞️-18:16🌇
  • 🌛चन्द्रोदयः—14:52; चन्द्रास्तमयः—02:39(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:13-10:43; मध्याह्नः—12:14-13:45; अपराह्णः—15:15-16:46; सायाह्नः—18:16-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:25-10:13; पूर्वाह्णः-मु॰2—11:50-12:38; अपराह्णः-मु॰2—14:15-15:03; सायाह्नः-मु॰2—16:40-17:28; सायाह्नः-मु॰3—17:28-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:02-01:25

  • राहुकालः—13:45-15:15; यमघण्टः—06:12-07:42; गुलिककालः—09:13-10:43

  • शूलम्—दक्षिणा दिक् (►14:15); परिहारः–तैलम्