2021-09-17

कार्त्तिकः-08-11,मकरः-श्रवणः🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-01🌌🌞◢◣नभस्यः-06-26🪐🌞शुक्रः

  • Indian civil date: 1943-06-26, Islamic: 1443-02-09 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►08:08; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — श्रवणः►27:33*; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — अतिगण्डः►20:16; सुकर्म►
  • २|🌛-🌞|करणम् — विष्टिः►08:08; बवः►19:29; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-6.95° → -6.62°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-26.41° → -26.23°), गुरुः (-149.54° → -148.47°), शुक्रः (-42.72° → -42.89°), शनैश्चरः (-132.99° → -131.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:14🌞️-18:15🌇
  • 🌛चन्द्रोदयः—15:43; चन्द्रास्तमयः—03:36(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:13-10:43; मध्याह्नः—12:14-13:44; अपराह्णः—15:15-16:45; सायाह्नः—18:15-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:25-10:13; पूर्वाह्णः-मु॰2—11:49-12:38; अपराह्णः-मु॰2—14:14-15:02; सायाह्नः-मु॰2—16:39-17:27; सायाह्नः-मु॰3—17:27-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:02-01:25

  • राहुकालः—10:43-12:14; यमघण्टः—15:15-16:45; गुलिककालः—07:42-09:13

  • शूलम्—प्रतीची दिक् (►11:01); परिहारः–गुडम्