2021-09-19

कार्त्तिकः-08-14,कुम्भः-शतभिषक्🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-03🌌🌞◢◣नभस्यः-06-28🪐🌞भानुः

  • Indian civil date: 1943-06-28, Islamic: 1443-02-11 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►29:28*; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►27:25*; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — धृतिः►16:38; शूलः►
  • २|🌛-🌞|करणम् — गरः►17:41; वणिजः►29:28*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-6.29° → -5.96°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-43.05° → -43.21°), गुरुः (-147.40° → -146.33°), बुधः (-25.99° → -25.69°), शनैश्चरः (-130.97° → -129.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:13🌞️-18:14🌇
  • 🌛चन्द्रोदयः—17:13; चन्द्रास्तमयः—05:23(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:43; मध्याह्नः—12:13-13:43; अपराह्णः—15:13-16:44; सायाह्नः—18:14-19:44
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:24-10:12; पूर्वाह्णः-मु॰2—11:49-12:37; अपराह्णः-मु॰2—14:13-15:01; सायाह्नः-मु॰2—16:38-17:26; सायाह्नः-मु॰3—17:26-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:01-01:25

  • राहुकालः—16:44-18:14; यमघण्टः—12:13-13:43; गुलिककालः—15:13-16:44

  • शूलम्—प्रतीची दिक् (►11:01); परिहारः–गुडम्