2021-09-22

कार्त्तिकः-08-17,मीनः-रेवती🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-06🌌🌞◢◣नभस्यः-06-31🪐🌞बुधः

  • Indian civil date: 1943-06-31, Islamic: 1443-02-14 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — वृद्धिः►13:48; ध्रुवः►
  • २|🌛-🌞|करणम् — तैतिलः►18:18; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-5.31° → -4.98°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-144.21° → -143.15°), बुधः (-24.88° → -24.35°), शुक्रः (-43.53° → -43.68°), शनैश्चरः (-127.94° → -126.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:12🌞️-18:12🌇
  • 🌛चन्द्रास्तमयः—07:03; चन्द्रोदयः—19:13

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:42; मध्याह्नः—12:12-13:42; अपराह्णः—15:12-16:42; सायाह्नः—18:12-19:42
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:24-10:12; पूर्वाह्णः-मु॰2—11:48-12:36; अपराह्णः-मु॰2—14:12-15:00; सायाह्नः-मु॰2—16:36-17:24; सायाह्नः-मु॰3—17:24-18:12
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:00-01:24

  • राहुकालः—12:12-13:42; यमघण्टः—07:42-09:12; गुलिककालः—10:42-12:12

  • शूलम्—उदीची दिक् (►12:36); परिहारः–क्षीरम्